2018/03/20

道を歩む人の注意項目1


Seyyathāpi tissa, dve purisā, 
eko puriso amaggakusalo eko puriso maggakusalo.

ティッサよ、例えば二人がいるとします。
一人は道に巧みでない者、一人は道に巧みな者です。

Tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya. 
So evaṃ vadeyya: 

道に巧みでない人が、道に巧みな人に、道を尋ねます。
彼はこのように言います。

'Ehi, bho purisa, ayaṃ maggo.
Tena muhuttaṃ gaccha.
Tena muhuttaṃ gantvā dakkhissasi dvedhāpathaṃ,
tibbaṃ vanasaṇḍaṃ.
Tena muhuttaṃ gaccha.

さあ、君よ、これが道です。 
それによって しばらく行きなさい。
それによって しばらく行けば、
二股路を見るでしょう。
そこで左を避け、右に行きなさい。
それ (右の道)によって しばらく行きなさい。


SN 22.84: Tissasutta 

Patipada 根本仏教講義 4月)

2018/03/06

『Patipadā』2018年3月号(Mar)


『Patipadā』2018年3月号:翻訳
布施・戒律・瞑想 ❸ Dāna・Sila・Bhāvanā
K. スリダンマーナンダ長老
Ven. K. Sri Dhammananda Thero



* * *

『Patipadā』2018年3月号:根本仏教講義
修行者のスランプ(8)
こころは常に揺らぐ Tissa Sutta(SN)
A. スマナサーラ長老 




Source: SN22.84, Tissa sutta
Vedanā niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante.
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama, eso'hamasmi, eso me attāti?
No hetaṃ bhante...

Sabbe sattā bhavantu sukhitattā